A 577-6 Sārasvata
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 577/6
Title: Sārasvata
Dimensions: 26.4 x 11 cm x 61 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/1399
Remarks:
Reel No. A 577-6 Inventory No. 62557
Title Sārasvatakaumudī (ākhyātaprakriyā)
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State Incomplete
Size 26.4 x 11 cm
Folios 61
Lines per Folio 9-11
Foliation Numerals in right margin of the verso side.
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 1-1399
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || athākhyātaprakriyā nirūpyate ||
dhātoḥ vakṣamānāḥ(!) pratyayā dhātor jñeyāḥ || bhvādiḥ || bhū sattāyām ityādiśabdo
dhātusaṃjño bhavati || dhātutvā(!) tibādayaḥ || sa ca trividhaḥ |ātmanepadī parasmaipady ubhayapadī ceti || ādanudāttaṅitaḥ || ādanudāttet[[o]] ṅta⟪stu⟫ś ca dhātor ātmanepadaṃ bhavati ||
ñit svaritetaś ca ubhe(!) || ñit svaritetaś ca dhātor ubhe(!) ātmanepade parasmaipade
bhavataḥ I ātmagāmi cet phalaṃ ātmanepadaṃ | paragāmī(!) cet phalaṃ parasmaipadaṃ prayoktavyaṃ || anvarthāt ||
parato ʼnyat ||pūrvoktanimittavidhurād anyasmā[[d]] dhātoḥ parasmaipadaṃ bhavati ||
nava parasmaipadāni || tibādīnām aṣṭādaśasaṃkhyākānām ādyāni nava vacanāni
parasmaipadasaṃjñakāni bhavaṃti ||
parānyātmanepadāni(!) || parāni(!) navavacanāni ātmanepadasaṃjñakāni bhavaṃti ||
varttamāne || tip tas aṃti , sip , thas, tha, mip vas mas | te, āte, aṃte,|se, āthe, dhve|
e, vahe, mahe || prārabdho ʼparisamāptikriyopalakṣitaś ca varttamānas tasmin varttamāne abhidheye tibādayaḥ pratyayā bhavaṃti asya tibādeḥ pāṇinīyānāṃ lad iti saṃjñā || (fol.1r1-1v2)
End
ḍhi ḍho lopo dhīrghaś ca || ḍhakāre pare ḍhakārasya lopo bhavati pūrvasya ca
⟪vṛddhi ⟫ dīrghaḥ || leḍhi || līḍhaḥ || lihaṃti || ṣaḍho kaḥ saḥ || kaṣasaṃyoge kṣaḥ ||
lekṣi | līḍha(!) | līḍha | lekṣmi(!) | lihva(!) | lihmaḥ || lihyāt | lihyātāṃ | lihyuḥ |
lih tup iti sthite || ho ḍhaḥ | tathārddhaḥ | ṣṭutvaṃ guṇaḥ || ḍhi ḍho lopo dīrghaś ca ||
leḍhu līḍhāt || līḍhaṃ | līḍha || pitvā(!) guṇaḥ || lehāni | lehāva | lehāma ||
divādāvaṭ || dikṣyor hasāt || vāvasāne || aneṭ | aneḍ || alīḍhāṃ | alihan ||
aliṭ || alīḍhaṃ | alīḍha || aleha(!) | alīhva | alīhma || guhadvaha ||
(fol.61v6-11)
Microfilm Details
Reel No. A 577/7
Date of Filming 23-05-73
Exposures 64
Used Copy Kathmandu
Type of Film positive
Remarks The exposures 17 and 22 are twice flimed.
Catalogued by BK
Date 14-10-2003
Bibliography