A 577-6 Sārasvata

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 577/6
Title: Sārasvata
Dimensions: 26.4 x 11 cm x 61 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/1399
Remarks:


Reel No. A 577-6 Inventory No. 62557

Title Sārasvatakaumudī (ākhyātaprakriyā)

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Incomplete

Size 26.4 x 11 cm

Folios 61

Lines per Folio 9-11

Foliation Numerals in right margin of the verso side.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1399

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || athākhyātaprakriyā nirūpyate ||

dhātoḥ vakṣamānāḥ(!) pratyayā dhātor jñeyāḥ || bhvādiḥ || bhū sattāyām ityādiśabdo

dhātusaṃjño bhavati || dhātutvā(!) tibādayaḥ || sa ca trividhaḥ |ātmanepadī parasmaipady ubhayapadī ceti || ādanudāttaṅitaḥ || ādanudāttet[[o]] ṅta⟪stu⟫ś ca dhātor ātmanepadaṃ bhavati ||

ñit svaritetaś ca ubhe(!) || ñit svaritetaś ca dhātor ubhe(!) ātmanepade parasmaipade

bhavataḥ I ātmagāmi cet phalaṃ ātmanepadaṃ | paragāmī(!) cet phalaṃ parasmaipadaṃ prayoktavyaṃ || anvarthāt ||

parato ʼnyat ||pūrvoktanimittavidhurād anyasmā[[d]] dhātoḥ parasmaipadaṃ bhavati ||

nava parasmaipadāni || tibādīnām aṣṭādaśasaṃkhyākānām ādyāni nava vacanāni

parasmaipadasaṃjñakāni bhavaṃti ||

parānyātmanepadāni(!) || parāni(!) navavacanāni ātmanepadasaṃjñakāni bhavaṃti ||

varttamāne || tip tas aṃti , sip , thas, tha, mip vas mas | te, āte, aṃte,|se, āthe, dhve|

e, vahe, mahe || prārabdho ʼparisamāptikriyopalakṣitaś ca varttamānas tasmin varttamāne abhidheye tibādayaḥ pratyayā bhavaṃti asya tibādeḥ pāṇinīyānāṃ lad iti saṃjñā || (fol.1r1-1v2)

End

ḍhi ḍho lopo dhīrghaś ca || ḍhakāre pare ḍhakārasya lopo bhavati pūrvasya ca

⟪vṛddhi ⟫ dīrghaḥ || leḍhi || līḍhaḥ || lihaṃti || ṣaḍho kaḥ saḥ || kaṣasaṃyoge kṣaḥ ||

lekṣi | līḍha(!) | līḍha | lekṣmi(!) | lihva(!) | lihmaḥ || lihyāt | lihyātāṃ | lihyuḥ |

lih tup iti sthite || ho ḍhaḥ | tathārddhaḥ | ṣṭutvaṃ guṇaḥ || ḍhi ḍho lopo dīrghaś ca ||

leḍhu līḍhāt || līḍhaṃ | līḍha || pitvā(!) guṇaḥ || lehāni | lehāva | lehāma ||

divādāvaṭ || dikṣyor hasāt || vāvasāne || aneṭ | aneḍ || alīḍhāṃ | alihan ||

aliṭ || alīḍhaṃ | alīḍha || aleha(!) | alīhva | alīhma || guhadvaha ||

(fol.61v6-11)

Microfilm Details

Reel No. A 577/7

Date of Filming 23-05-73

Exposures 64

Used Copy Kathmandu

Type of Film positive

Remarks The exposures 17 and 22 are twice flimed.

Catalogued by BK

Date 14-10-2003

Bibliography